ईप्सितो वरनारीणां उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥३.५०.४॥

अन्वयः॥ (सः) वरनारीणां ईप्सितः, उदारः, संयतेन्द्रियः धन्विनां श्रेष्ठः, साक्षात् मनुः इव स्वयं रक्षिता (आसीत्)॥

तिप्पणी॥ वराश्च ताः नार्यः च, वरनार्यः। आप्तुं इष्टः ईप्सितः। संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः। प्रशस्तं धनुः येषां ते धन्विनः।

अपि च, सः नलः उत्तमाङ्गनानां प्रियः। सः उदारः, स्वेन्द्रियानां निग्राहकः च। रक्षणे अपि सः धन्विनां प्रथमः। एवं, सः साक्षात् मनुः इव आरक्षकः।