अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥३.५०.२॥

अन्वयः॥ (सः) मनुजेन्द्राणां मूर्ध्नि अतिष्ठत् यथा देवपतिः, तेजसा आदित्यः इव सर्वेषां उपर्युपरि (च आसीत्)॥

तिप्पणी॥ मनोः जाता मनुजाः, मनुजानां इन्द्रः मनुजेन्द्रः। देवानां पतिः देवपतिः इन्द्रः।

सः गुणवान् नलः पुनः कथम्? सर्वेषां मनुजेन्द्रानां राज्ञां श्रेष्ठतमः। सः एव प्रथमः अग्रे मस्तके स्थितवान्। यथा सूर्यः श्रेष्ठतमः तेजस्वी, तथा नलः अपि सर्वेषां उपरि आसीत्।