ब्राह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥३.५०.३॥

अन्वयः॥ निषधेषु महीपतिः ब्राह्मण्यः वेदवित् शूरः अक्षप्रियः सत्यवादी महान् अक्षैहिणीपतिः (च आसीत्)॥

तिप्पणी॥ ब्राह्मणानां वशंवदः इति ब्राह्मण्यः। ब्रह्मणे हितः इति ब्रह्मण्यः। वेदान् वेत्ति इति वेदवित्। अक्षाः प्रियाः यस्य सः अक्षप्रियः। अक्षौहिण्याः पतिः अक्षौहिणीपतिः।

सः नलः पुनः कथम्? सः निषधराज्यस्य राजा। सः अक्षौहिण्याख्यविशालवाहिन्याः स्वामी, धर्मपालकः च--ब्रह्मणे हितः, वेदज्ञः, वीरः। सदा तस्य सत्यध्वजः। तथापि नलस्यापि राज्ञां दोषः, यथा सः द्यूतप्रमी।