एवमुक्तस्ततो हंसम् उत्ससर्ज महीपतिः ।
ते तु हंसा खमुत्पत्य विदर्भानगमंस्ततः ॥३.५०.२१॥

अन्वयः ॥ ततः एवम् उक्तः महीपतिः हंसम् उत्ससर्ज। ते हंसाः तु खम् उत्पत्य ततः विदर्भान् अगमन्॥

हंसेन उक्तः बोधितः राजा तदा हंसं मोचितवान्। ततः सर्वे हंसाः आकाशे उड्डय्य विधर्भदेशं गतवन्तः।