नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥३.५०.१४॥

अन्वयः॥ नलः च नरशार्दूलः भुवि रूपेण अप्रतिमः स्वयं रूपेण मूर्तिमान् कन्दर्पः इव अभवत्॥

तिप्पणी॥ नरेषु शार्दूलः अथवा नरः शार्दूलः इव नरशार्दूलः। न विद्यते प्रतिमः (तुल्यः) यस्य सः अप्रतिमः। मूर्तिः अस्य अस्ती इति मूर्तिमान्।

नलः मानवश्रेष्ठः भुवने अद्वितीय-रूपी, सः स्वयं कामदेवः सरूपः सदेहः इव आसीत्॥