स प्रजार्थे परं यत्नम् अकरोत्सुसमाहितः ।
तमभ्यगच्छद् ब्रह्मर्षिर्दमनो नाम भारत ॥३.५०.६॥

अन्वयः॥ भारत! सः प्रजार्थे सुसमाहितः (भूत्वा) परं यत्नम् अकरोत्। दमनः नाम ब्रह्मर्षिः तम् अभ्यगच्छत्॥

तिप्पनी॥ भरतस्य अपत्यं भारतः। सुष्ठु समाहितः सुसमाहितः। ब्रह्मा च असौ ऋषिः ब्रह्मार्षिः।

भरतकुलोत्पन्न! युधिष्ठिर! अपत्यार्थं अत्यन्तं सावधानः नलः महान् आयासः कृतः। एकदा एकः दमनः नाम्ना ऋषिः तं प्रति गतवान्॥