तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशाम्पते ।
पुनरागम्य विषदान्नले सर्वं न्यवेदयत् ॥३.५०.३१॥

अन्वयः ॥ [हे] विशाम्पते! अण्डजः वैदर्भस्य कन्यां तथा इति उक्त्वा पुनः निषधान् आगम्य नले सर्वं न्यवेदयत्॥

तिप्पणी ॥ अण्डात् जातः इति अण्डजः।