तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि ।
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥३.५०.२७॥

अन्वयः ॥ [हे] वरवर्णिनि! सुमध्यमे! यदि वै त्वं तस्य भार्या भवेथाः [तर्हि] ते जन्म इदं रूपं च सफलं भवेत्।

तिप्पणी ॥ भवेथाः इति आत्मनेपद्याम् आर्षप्रयोगः। वरः वर्णः अस्याः अस्ति इति वरवर्णिनी, तस्याः सम्बुद्धिः हे वरवर्णिनि।