सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥३.५०.२३॥

अन्वयः ॥ तान् अद्भुतरूपान् वै दृष्ट्वा सा हृष्टा सखिगणावृता खगमान् ग्रहीतुं त्वरमाणा उपचक्रमे॥

तिप्पणी ॥ अद्भुतं रूपं येषां तान् अद्भुतरूपान्। सखीनां गणैः आवृता सखीगणावृता, सखिगणावृता इति आर्षप्रयोगः। खे गच्छन्ति इति खगमाः।

तान् सुन्दरान् हंसान् वीक्ष्य, दमयन्ती सुखत्वेन एकं पक्षिणं सङ्ग्रहीतुं शीघतां कुर्वती पादविक्षेपम् आरेभे।