दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥३.५०.२०॥

अन्वयः ॥ नैषध! दमयन्तीसकाशे त्वां कथयिष्यामि। यथा कर्हिचित् त्वदन्यं सा पुरुषं न मंस्यति [तथा]॥

तिप्पणी ॥ त्वत्तः अन्यः त्वदन्यः।

राजन्! दमयन्तीं तव गुणान् वर्णयिष्यामि। यथा सा कदापि त्वं विहाय अन्यं स्वपुरुषं पतिं इति न चिन्तयति, तथा कथयिष्यामि।