प्रातः प्रलम्बप्रमुखानमात्यान्
सर्वान् समाहूय स भोजराजः ।
सविभ्रमप्रेरितदृष्टदत्ते
स्थाने निषण्णानवदद्विनीतः ॥३.१॥

अन्वयः ॥ प्रातः सः भोजराजः प्रलम्बप्रमुखान् सर्वान् अमात्यान् समाहूय सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णान् विनीतः (सन्) अवदत्॥

विलासिनी ॥ अथ अङ्कावतारन्यायेन कंसोपक्रममेव कविरुपन्यस्यति प्रातरित्यादिना -- प्रातः प्रभातसमय एव। अनेन प्रस्तुतस्य त्वरोक्ता। सः तथा विषण्णहृदयः भोजराजः कंसः प्रलम्बप्रमुखान् प्रलम्बारिष्टकेशिधेनुकादीन् अमात्यान् सचिवान् सर्वान् समस्तान्। न तु द्वित्रान्। अनेन कार्यगुरुत्वं दर्शितम्। समाहूय सम्यक् बहुमानपूर्वकमाहूय सविभ्रमं सविलासं यथा तथा प्रेरितया प्रवर्तितया दृष्ट्या दत्ते कल्पिते स्थाने प्रदेशे निषण्णान् प्राधान्यानुरूपमुपविष्टवान्। तानिति शेः। विनीतः विनयसम्पन्नस्सन् अवदत् उक्तवान्॥

तिप्पणीः ॥ भोजानां राजा भोजराजः। प्रमल्बः प्रमुखः येषां तान् प्रलम्बप्रमुखान्। सविभ्रमं यथा तथा प्रेरितया दृष्ट्या दत्ते सविभ्रमप्रेरितदृष्टीदत्ते स्थाने।