यस्मिन् भवत्याश्रितवत्सलत्वम्
विप्रेषु यस्यास्ति विशेषसङ्गः ।
मनोहरं यश्च बिभर्ति रूपम्
वधं स बालोऽर्हति मत्सकाशात् ॥३.११॥

अन्वयः ॥ यस्मिन् आश्रितवत्सलत्वम् भवति, यस्य विप्रेषु विशेषसङ्गः अस्ति, यश्च मनोहरं रूपं बिभर्ति, सः बालः मत्सकाशात् वधम् अर्हति॥

विलासिनी ॥ सः कुत्रास्ते? कथं वा ज्ञायत इति चेदत्राह -- यस्मिन्निति॥ यस्मिन् बाले आश्रितेषु जनेषु वत्सलत्वं वात्सल्यं भवति। यस्य विप्रेषु विशेषेण अतिशयेन सङ्गः शक्तिः अस्ति। आसाधारणा भक्तिरिति यावत्। यश्च मनोहरं द्रष्ट्रीणाम् आनन्दकरं रूपं बिभर्ति। त्रयो ह्येते विष्ण्वंशसम्भवा इति भावः। तदुक्तम्--विप्रेषु भक्तो विधुरो दयालुः विद्याविशुद्धो विमलाङ्गकान्तिः। विवेकशाली च विभाव्यते यः स एव विष्णुर्भुवि मर्त्यरूप--इति। सः तादृशः बालः मत्सकाशात् वधम् अर्हति। भवद्भिः सः हन्तव्यः इत्यर्थः॥

तिप्पणीः ॥ आश्रितेषु वत्सलः आश्रितवत्सलः, तस्य भावः आश्रितवत्सलत्वम्। विशेषेण सङ्घः विशेषसङ्घः