रघुवंशं पठन् , भावार्थ-अवगमनार्थं तिप्पण्यः स्वीकृताः । स्वपठनार्थं तदेव अत्रापि स्थापितम् । एताभ्यः तिप्पण्यः स्वीकृताः --
क) रामचन्द्रशुक्लेन विरचितः भावार्थः वाच्यपरिवर्तनम् च
ख) रामचन्द्रऐय्यरेन विरचिता तिप्पणी
ग) जिनसमुद्रेन विरचिता व्याख्या
घ) नारायणपण्डितेन विरचिता पदार्थदीपिका

क्रमेन प्रतिश्लोकं तस्य तिप्पणीं च अत्र स्थापितं भविष्यति ॥