ह्यः "प्रेमोनिषन्" (भविष्यदृश्यम्?) नाम आङ्ग्लभाषा-चलच्चित्रं दृष्टम् । तत्र एकस्य सप्ताहस्य सर्वे घटनाः, किन्तु मिश्रित-कालक्रमेण, समय-सूचनां विना । ततः मध्ये किमपि अवगमन-पटले नासीत् । समापने, परीक्षायाम् अवगतम् -- अभिनेतुः प्रतिक्रियां तस्याः कारणं किम् -- इति । पूर्वं सर्वम् अलक्ष्येण कृतम् इव आसीत् । तथा सर्वेषां जीवनानि इति मन्ये । यतः अन्येषां प्रतिघटनां न जानीमः, न वा ज्ञातुं शक्नुमः , तेषां क्रियायाः कारणानि लक्ष्यानि वा सर्वदा अपरोक्षं न भवेयुः । किन्तु , कारणं लक्ष्यं च विना, कः किं वा कार्यं कुर्यात् ?