लासवेगस् नगरे नूतन-दर्शन-मञ्चकं निर्मितम् । बृहतः प्रपातस्य ४००० फीत् परिमितस्य उपरि स्थापितम् एतत् । ततः दर्शकाः प्रपातं सम्यक् द्रष्टुं शक्नुवन्ति । आशीर्वचनानन्तरम् उद्घाटितम् एतत् । किन्तु आक्रोशः अपि श्रुतः -- प्रकृति-प्रदर्शनाय प्रकृति-नाशनं किमर्थं कृतम् -- इति । मञ्चकं प्रधानतया धनसम्पादनाय निर्मितम् । तत्रत्यवासिनः सर्वे निर्धनिकाः । अधुनाऽपि जलं यानेन आनीतं भवति । जनाः तत्-क्षेत्रं प्रवेशयन्ति चेत्, तैः सह धनं वहति इति आशा । तस्मिन् क्षेत्रे श्मशानाः सन्ति । तत्रत्यवासिनः सामान्यतः तत्र प्रति गमनानुमतिं कमपि न ददति । किन्तु , दारिद्रतायां पुरातन-नियमानां अतिक्रामः भवति नाम . . .