"आङ्ग्लभाषा-शिक्षणं गणित-शिक्षणस्य समं भवति चेत्" नाम लेखः । लेखकस्य वादः सम्भाषण-संस्कृतान्दोलनस्य वादः च समानः । शिक्षकाः आरम्भात् प्रतिपाठं गभीर-व्याकरण-कणं पाठयन्ति चेत् का हानिः ? उत्तरं लेखे वर्तते । यद्यपि लेखे आङ्ग्लभाषा-सन्दर्भे, गणित-सन्दर्भे च वर्णितम् अस्ति, तथापि एषः वादः संस्कृतक्षेत्रे अपि युक्तः । आरम्भे विहङ्गम-दर्शनं भवेत् । तदनन्तरं प्रतिछात्रं प्रतिविहङ्गमं स्वेच्छया अवतीर्य कणं कणं दृढं स्वीकुर्यात् । आरम्भे, प्रतिपाठं, तस्य दैनन्दिक-उपयोगः भवेत् । सर्वं सोदाहरणं भवेत् ।