आङ्ग्लक्षेत्रे अमेरिका-देशे, एकं प्रसिद्धं गीतं नाम्ना--भवती मम रश्मिमती । बहुत्र दृश्यते । अद्य, मनसि तत् गीतं उत्पन्नम् । प्रतिरात्रिं, पत्नी छदेन कदापि वातायनम् उद्घाटयति । तस्याः स्व-तापस् , तर्हि शैत्यवायुः रञ्जनीयः । किन्तु मया शैत्यम् अनुभूयते । तर्हि, अद्य कम्पन् "भवती अग्नि-गोला" मया गीतम् । किन्तु, आङ्ग्लभाषा-गितस्य शब्दाः सम्यक् न ज्ञाताः । तर्हि, संस्कृतेन गीतम् --

अग्नि-गोले , मम प्राण-प्रिये ।
मम प्राण-दाता सदा दीप्यते ।
ज्वलनं प्रति आगच्छन् अस्मि ।
तथैव सदा भवतु ॥