चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवम् , चिन्ता दहति जीवितम् ॥

चिन्ता च, चिता च, तयोः कः भेदः ? शब्दरूप-भेदः तु बिन्दुः नकारः एव । किन्तु तयोः अन्तरे महान् अर्थ-भेदः । चितायाः उपयोगः कः ? सा निर्जीवं दहति । यः चितायाः उपयोगः करोति, सः जीवितः एव ॥ चिन्तायाः उपयोगः कः ? यः सचिन्ता सदा भवति, तस्य जिवनं कथं भवति ? वृथा एव । चिन्ता जीवितं दहति ।