प्रतिदिनं छात्राणां पाठशाला-गमनागमनम् । बहुनां छात्राणां बस-यानेन भवति । पादद्वय-द्वारा भवति चेत्, तेषां व्यायामं भवेत् इति विचिन्त्य, कुत्रचित् रचना कृता । बहवः बालकाः दूरदर्शन-युक्ताः , तर्हि एवम् उपायाः अत्यावश्यकाः । कार्यकर्तारः बालकैः सह गच्छन्ति . . . बास-यानम् इव । प्रतिचालकं निश्चित-मार्गेन "यानं" चालयति । स्थानके "यानं" स्थगयति । अग्रे गच्छति च । किन्तु यानं केवलं छात्राणां पङ्क्तिः । चलन-यानम् इति तस्य नाम !