पाश्चात्याः पुराणत्वं न जानन्ति एव । विख्यातायां वार्तापत्रिकायां प्रकाशितम् -- पुरातन-पुस्तके पुरातन-गुप्तं दृष्टम् इति । त्रयोदश-शतकस्य पुस्तकम् । तस्मिन् किमपि नूतनं दृष्टम् । तत् कथं वा पुरातनम् ? ऐरिस्टोतल् नाम जनः विश्वस्य प्रधान-तार्किकः इति केनापि गवेषकेन उक्तम् । एते जनाः किं वा जानीयुः ? यद् पाश्चात्यैः उक्तम्, तत् विहाय किमपि कदापि न कृतम् ? ये पाश्चात्य-अध्यापकाः इतिहासं, भारतविषयान् वा पाठयन्ति, ते पाश्चात्यानां विकल्पम् अनुसृत्य, तदेव पौनःपुन्येन प्रवचन्ति, उद्घोषयन्ति । यतः भारतीयैः स्वल्प-मात्रं सत्यं प्रदर्शितम्, निद्रित-गवेषकाः जागरिताः, ते किञ्चित् उररी-कुर्वन्ति इव नृत्यन्ति । न तु हृदयात् । अस्माभिः कार्यं करणीयम् ।