अस्माकं परितः बहुविधजनाः । ये जनाः अस्माकं जीवन-मण्डले दृष्यन्ते, तेषां परिचयः भवेत् । प्रतिदिनं वयं दैनन्दिक-कार्यं कुर्वन्तः , बहुविधजनाः नयन-गोचरे सन्तः, हृदय-गोचरे असन्तः अपरिचिताः सन्ति । एकः निवेदकः (यः वार्तापत्रिकया वार्तां निवेदयति) बधिर-जीवनं अनुभवितुं , स्व-कर्णयोः पिधानं कृत्वा, बधिरैः सह एकस्मिन् दिने व्यवहृतवान् । प्रवृत्तस्य घटनस्य वार्ता-निवेदनं अत्र पठितुं शक्यते । अपरस्य पदचिह्नं दृष्ट्वाऽपि तस्य जीवन-स्थितिं न अवगन्तुं शक्नुमः । विना परिचयं , इतोऽपि क्लेशः । ये जनाः नयन-गोचरे व्यवह्रियन्ते , हृदय-गोचराह्वानं कुर्वाम ।