विश्वस्य पश्चिमभागे प्रति-उत्सवं वाणिज्ययुक्तः । एवं, विक्रेतॄणां स्वप्रदर्शनानि अधिकानि भवन्ति । यत्र अस्माकम् अवलोकनं स्यात्, तत्र बृहत् प्रदर्शनं स्थापितं भवति । अग्रिमसप्ताहान्ते उत्वसः चाकलेह-युक्तः । एकस्य विक्रेतुः प्रदर्शनं चाकलेहेन निर्मितम् । बहवः जनाः तम् एकं चाकलेहं आसप्ताहं खादितुं शक्नुवन्ति इति योजना !