अभिनव-यौवनः अहं साप्ताहिक-भजन-मण्डले भागं स्वीकरोमि स्म । मातृभूमेः बहिः गत्वा एतत् चरितम् अदृश्यं अन्तर्भूतम् । किन्तु , बालाभ्यासाः जलपतनम् इव । तस्य अवरोधं कदा पर्यन्तं कर्तुं शक्नुमः ? एवम् अकस्मात् मनसि भजनैच्छा उत्पन्ना । आधुनिकरीत्या अन्तर्जाल-द्वारा अन्वेषणम् । तत् कुर्वन् आश्चर्यचकितोऽहम् ! पूर्वं संस्कृतम् अज्ञात्वाऽपि सर्वं संस्कृतेन कृतम् । किन्तु नूतनानि भजनानि आङ्ग्लभाषया क्रियन्ते । संस्कृतस्य सुन्दर-भावस्य अनुवादं कर्तुं प्रयतन्ते एते निर्मातरः । मह्यं हास्यम् इव श्रूयते, यतः मम श्रवणाभ्यासः नास्ति । क्रिस्तजनाः इव श्रूयन्ते । संस्कृतं तु सागरम् । गभीर-मध्य-गमन-पूर्वं भाषा-कौशल्यम् आवश्यकं स्यात् । किन्तु , सरल-संस्कृतं तु अतिसरलम् । सामान्य-भजनानि तु तथा --

गज-मुख ! गज-मुख ! गणनाथ !
सुर-मुनि-वन्दित ! गुण-शील !

युवकानां सरल-संस्कृतपरिचयः आवश्यकः । श्रद्धा, एवं युवकेभ्यः शिबिरानि इत्यादीनि उत्तम-विचाराः ॥