एषः मासः क्लिष्टकरः । गत-मासे भाषा-वर्गं न गतवान् । केवलं समयाभावः कारणं नास्ति । सङ्गणक-तन्त्रज्ञानां कार्यं कथम् ? सर्वे स्वकार्यं कुर्वन्ति । अनन्तरं, सर्वेषां कृत-कार्याणां योजना । तत्र, सर्वे सम्भूय, सर्वैः कार्यं करणीयं भवति । प्रातः कार्यालयम् आगत्य, सायङ्काले गृहगमनैच्छा मम । किन्तु , सर्वेषां सहोद्योगिनां न तथा । एकादशवादने कार्यालयम् आगच्छन्ति केचन । किन्तु अलसाः न । अर्धरात्रि-पर्यन्तं श्रम-कार्यं कुर्वन्ति । विकलङ्गित-काले कार्यकरणम् । तथाऽपि, यथा गणस्य सम्मतिः तत् अनुसृत्य मम उररीकरणम् । किं वा कुर्याम् ? तर्हि, एतस्मिन् मासे मम भाषावर्ग-संस्कृतपठनं गतम् ।