ह्यः यदा अहं गृहं गतः, पत्न्या निवेदितम् -- आपणः गन्तव्यः -- इति । प्रायः किमपि वस्तु क्रेतुम् इच्छति इति चिन्तयन् , अस्तु इति उक्त्वा , स्वकार्यं पालयन् आसम् । अनन्तरं यदा अहं हैमयन्त्रम् उद्घाटितवान् , आश्चर्यचकितोऽहं अहो इति उच्चारितवान् । हैमयन्त्रं रिक्तम् आसीत् । दधि, क्षीरं, शाकं, फलं . . . एकम् अपि नासीत् । पत्न्या उक्तम् -- यतः भवान् कार्यव्यस्तः, इतः पूर्वं एषः विषयः अनुक्तः, किन्तु इदानीं गमनं विना किं वा करवाव इति । किन्तु , प्रतिदिनं सा सम्यक् भोजनं पचति अपि ! बहूनि शाकानि सन्ति चेत् अपि मम पचनं तु सामान्यम् । प्रत्युत, यद्यपि स्वल्पम् एव आसीत्, तेन पत्नी रुचिकरं भोजनं पक्ववती । यद्यपि सा स्वपचनकौशलं न अभिजानाति, मम जिह्वा मां सम्यक् निवेदयति ।