हीब्रू-भाषायाः उत्थान-कथा, इतिहास-कथा इयम् । गतशतके हीब्रू-क्षेत्रे, आधुनिक-संस्कृत-क्षेत्रे, तयोः किञ्चित् समानता वर्तते । श्री-विश्वासः अनेकानि पुस्तकानि पठित्वा अननुदितं स्वलेखनं अकरोत् । आकर्षक-सुलभ-रीत्या च । दारावाहिनी-रूपेण "सम्भाषण-सन्देशः" पत्रिकायां प्रकाशिता, इदानीं पुस्तक-रूपेण प्रकाशिता इयं कथा "भुवमानीता भगवद्भाषा" ।

संस्कृत-भाषा किमर्थम् ? साधनं उत साध्यं ? कृष्ण-शास्त्रिणः लेखेषु उत्तराणि लभ्यन्ते । यथा पुराणेषु उपकथासु कोऽपि परिपृच्छकः पृच्छेत् -- इमानि उत्तराणि कुतः ?

अस्य प्रश्नस्य अन्यतमम् उत्तरम् इतिहासः एव । एवं सति, सर्वैः संस्कृतप्रियैः इदं पुस्तकम् अवश्यं पठनीयम् । अत्र भाषायाः समीपस्थानां नैकानां विषयानां सम्बोधः पठने भवेत् ।