भागाः -- प्रथमः, द्वितीयः, तृतीयः

पुनः ऐरावतमपि श्वेतं फलं मत्वा खादितुं तद्दिशि वर्द्धितवान्, किन्तु तत्कालम् एव इन्द्रः तत्-हनौ वज्रेण प्रहृतवान्। तदानीं कपिः मूर्च्छितः अभवत्। मूर्च्छितः भूत्वा कपिः सूर्यमण्डलं परिक्रमन् आसीत्। राहुणा सूर्यः ग्रस्तः। देवराजः अपि स्वपुरं प्राविशत्। किन्तु कपेः पिता पवनदेवः तस्य शरीरम् अरक्षत्। मन्दराचलस्य गुहायां पुत्रं स्वाङ्के निधाय उपाविशत्। तदानीं पवनदेवः स्वगतिं समेत्य स्थिरः अभवत्। सः पवनदेवः तदानीं पुत्रस्य अवस्थां विलोक्य परमव्यथितः आसीत्। क्रोधेन सः स्वर्गलोकम् असुरलोकं च स्वगत्या रहितं कृतवान्। तयोः लोकयोः हाहाकारः व्याप्तः अभवत्। ब्रह्मादिदेवताः तां गुहाम् आगत्य पवनदेवं प्रार्थितवन्तः। ब्रह्मा च स्वकमण्डलोः जलेन कपिम् अभिसिञ्चितवान्। तदानीं शिशुः कपिः नेत्रे उन्मील्य ब्रह्माणं प्रणमाम।


ब्रह्मा तस्मिन् काले कपेः हनुं स्वकरेण स्पृष्ट्वा तन्नामकरणं हनुमान् इति कृतवान्। अथ च श्रीराघवेन्द्रचरणयोः अविचलभक्तेः वरदानम् अपि प्रायच्छत्। पवनदेवः अपि प्रसन्नः भूत्वा सर्वत्र सञ्चरितः अभवत्। इन्द्रः अपि कपये वरदानम् अयच्छत् यत् मम वज्रं शस्त्रास्त्राणि च तव काञ्चित् बाधां प्रापयितुं न शक्ष्यन्ति। इत्थं समुपस्थिताः सर्वे देवाः स्व-स्वशक्तिं कपये समर्पितवन्तः।