विश्वे केचन युद्धाः प्रसिद्धाः -- महाभारतस्य, एवं प्रतम-द्वीतीय-विश्वयुद्धौ। किन्तु, पञ्चाषट्वर्षेभ्यः अन्यविधः युद्धः प्रतिवर्षं प्रचलत् अस्ति। अनन्तरं, रक्त-स्रोतः स्रवति, किन्तु शरीर-रुधिरं विना।

एस्पैन-देशे, ब्यूनोल्-नगरे, प्रति-वर्षं रक्त-फल-युद्धं प्रचलति (tomato-fight)। अस्य उत्सवस्य इतिहासः अज्ञातः। १२५,००० किलो-मितानि फलानि, ३०,००० जनाः, सर्वं निर्दिष्टे स्थले। घण्टाद्वयं यावत् क्षेपणं, प्रक्षपणं च प्रचलति। प्रथमनिमेषत्रयं यावत् फलानि, फलानि इव दृष्यन्ते। किन्तु, तदनन्तरं फलानि खण्डितानि भवन्ति। तथापि युद्धं अनुवर्तते। अत्र, उल्लेखन-मात्रात् प्रायेण न अवगन्तुं शक्यते। पश्यन्तु चलच्चित्रम् !