अधुना दृष्यते यत् संस्कृतस्य हितजनसङ्ख्या वर्धमाना अस्ति। सङ्गणकजाले नूतन-लेखान्, पुटान्, इतिवृत्तपत्राणि च निरन्ततया रचयन्तः सन्ति। गूगल-द्वारा कमपि शब्दं पञ्जीकृत्य, यदा सः शब्दः अन्तर्जाले कुत्रापि आभाति, तदा विद्युत्-पत्रं प्राप्य पठितुं शक्यते। एवम् अहं "संस्कृतम्" "संस्कृतं" च शब्दरूपौ तत्र पञ्जीकृतवान्। अद्य एतत् पत्रम् प्राप्तम्। संस्कृत-लोकोक्तिः -- उदर-निमित्तं बहुकृत-वेषम् -- तस्याः किञ्चित् अनुवाद-प्रयत्नः कृतः। उक्तेः सरल-भावः -- बुभुक्षितेन किमपि कर्तुं शक्यते इति। उदरं इति आकाङ्क्षां मत्वा, इयम् उक्तिः किं वेदान्तसत्यं न सूचयेत्?