मार्कः नामकः कश्चन जनः। कदापि कारयान-दुर्घटना अभवत्। पीडा-कारणात्, वैद्येन औषधं दत्तम्। एवं बहवः जनाः पीडा-निवारणार्थम् औषधं स्वीकुर्वन्ति। न कोऽपि दोषः खलु?

एकस्मिन् दिने, कश्चन आरक्षकः मार्कं कारागृहं नीतवान्। किमर्थं? यतः ५८ औषध-गुलिकाः मार्कस्य सकाशे आसन्। प्रायः सः न ज्ञातवान् यत् वैद्येन दत्तम् आसीत् . . . नैव। न्यायालये अपि मार्कः दोषी इति उद्घोषितम्। यतः, तस्मिन् राज्ये नीतिः एवम् अस्ति -- औषधम् यस्य सकाशे अस्ति, सः दोषी। वितरणं न कृतं चेत् अपि, वितरणार्थं औषधम् अस्ति इति मत्वा मार्कः कारागृहं प्रेषितः। वर्षद्वयानन्तरं उच्चन्यायालये, न्यायाधीशः उक्तवान् -- एतत् तु मूर्खत्वम्! वैद्येन दत्तं इति मन्तव्यम् एव -- इति।

(कथायाः अपरः पक्षः अस्ति। मार्कः पुनः पुनः आरक्षकाणां वीक्षणे अवरोधं कृतवान्। पूर्वं व्यसनात्, गुलिकानां सेवनम् अपि कृतम् तेन। अतः ते आरक्षकाः अपि मार्कस्य बन्धनं कारितवन्तः)