द्वितीयदिनम्॥ दिनचर्या तु यथापूर्वम् एव। शास्त्री महोदयः संस्कृतस्य स्थितिः का, समाजः कः, स्वचिन्तनं कथं विशाली-करणीयम् -- एवं मनसः विकासनं कारितम्।

सर्वस्वामिनः सामान्योक्तिः अस्ति -- ब्राह्ममुहूर्त-उत्थानम्। किन्तु तस्मिन् समये सामान्य-संस्कारः अस्ति गभीर-निद्रा। न तु शिबिरे। सर्वेऽपि षड्वादनात् पूर्वम् एव उत्थिताः। तदपि विना प्रयत्नम्। पुनः अर्धरात्रेः जल्पनानन्तरम्। परितः यः संस्कारः अस्ति, स्वयं ऊढ्वा, मनसि सन्निहितं भवति। अस्मिन् शिबिरे, तत्तु लाभाय।