गत-सप्ताहात्, वयम् अत्रत्यः संस्कृतभारत्याः कार्य-गणः प्राथमिके शिबिरे चालयन्तः स्मः। बहवः उत्सुकिताः छात्राः अत्र भागं वहन्ति। केचन पूर्वं संस्कृतं विद्यालये अपठन्, किन्तु न स्मरन्ति, न वा प्रयोगं कर्तुं शक्नुवन्ति। किन्तु, संस्कृतभारत्याः प्राथमिक-शिबिर-मध्ये सर्वेऽपि प्रयोगं कर्तुं शक्नुवन्ति। द्वित्रेषु दिनेषु संस्कृत-ज्ञानम् अत्यन्तं स्वल्पम् . . . एतत् तु सत्यम्। किन्तु, स्वल्पेन एव कालेन, सर्वैः सम्भाषणं शक्यम्। संस्कृतं सरला-भाषा इति भावना उत्पन्ना। संस्कृतभारत्याः पाठने अन्यत् रहस्यम् अस्ति -- बहवः युवकाः पाठयन्ति . . . प्रथमं ते भाषां स्वभाषां कृत्वा, स्व-शैल्या संस्कृताश्वासनं कृत्वा पाठयन्ति। एवं पाठित-संस्कृते नावीन्यं दृश्यते। संस्कृतस्य लाभाय इति भाति।