ह्यः सपत्नीकः रामायणस्य चित्र-मुद्रिकां पश्यन्, नामरामायणं स्मृति-पथे आगतम्। कुत्रचित् अर्थभ्रमितः, अनुवादः अन्तर्जाले अन्विष्टः। किन्तु आङ्ग्लानुवादः संस्कृतात् च्युतः॥ अपि, नाम-रामायणं बहुशः सरल-संस्कृतेन एव॥ किष्किन्धाकाण्डः यथा --

हनुमत्-सेवित-निजपद-राम॥ नत-सुग्रीव-अभीष्टद-राम। गर्वित-वालि-संहारक-राम। वानर-दूत-प्रेषक-राम। हितकर-लक्ष्मण-संयुत-राम॥

अर्थात्? सदा हनुमता सेवितः अङ्कितः, सः रामः॥ शिरसः अवनताय सुग्रीवाय प्रेम-दाता अभीष्टदाता रामः॥ गर्वितस्य अहङ्कारपूर्णस्य वालेः संहारकः बाणविमोचकः रामः॥ वानराणां दूतानां गुप्तचराणां प्रेषकः प्रेरकः रामः॥ हितकरेन सेवकेन सहाय्यकेन लक्ष्मणेन युक्तः रामः॥