बहुषु स्थलेशु युद्धं प्रचलत् अस्ति। मानवानाम् इतिहासे कदाऽपि शान्तिकालः आसीत् वा इति प्रश्नः पृच्छ्यते। वर्तमानं युद्धं तु स्वलाभस्थे व्यर्थ-कार्ये न तु धर्मसमाजरक्षणपोषणयोः। समाजहितयुद्धं भिन्नम्, किन्तु तादृशयुद्धानि विरलानि। श्रीलङ्कादेशे न केवलं युद्धं प्रचलति, किन्तु बलेन बालकाः अपि हटाः कृताः। तत्र, कस्याश्चन महिलायाः क्रन्दनम् -- प्रातः मृदु कोकिलगीतं श्रूयतां, न तु गोल-प्रस्फोटादीनां शब्दः॥