श्रेष्ठतराः सन्न्यासिनः परमहंसाः इति कथ्यते। हंस-लक्षणं विवेचनम्। तत् यथा अस्मिन् श्लोके निर्दिष्टम् --

हंसस्य चोर्ध्व-गमने गतिर्भवति निश्चला।
तत्त्वाऽतत्त्व-विवेकोऽस्ति जल-दुग्ध-विभागवत्॥
अज्ञान-ज्ञानयोस्तत्त्वं विेवेचयति हंसकः। (शिवपुराणे १५।१०)