विश्वामित्रेण --
देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात्।
भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्थ उच्यते॥

अगस्त्येन --
यो देवः सविताऽस्माकं धियो धर्मादिगोचरः।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यं उपास्महे॥

मन्त्रदीपिकायाम् --
देवस्य सवितुस्तेजो वरेण्यं भर्गसंज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्यर्थ उच्यते॥