(पाठद्वयस्य मिश्रणं कृतम्। अन्तिम-वाक्यार्थ-भेदत्वात् द्वेऽपि दीयेते)

तत् ब्रह्म परमं नित्यं ध्येयं यत् सूर्यमण्डले।
सवितुः सकलोत्पत्ति-स्थिति-संहार-कारिणः॥

वरेण्यं आश्रयणीयं यदाधारं इदं जगत्।
भर्गस्य साक्षात्कारेण विद्या तत्-कार्य-दाहकम्॥

देवस्य ज्ञान-रूपस्य स्वानन्दात् क्रीडतोऽपि वा।
धीमह्यहं स एवेति तेनैवाभेद-सिद्धये॥

धियोऽन्तःकरणे वृत्तीः प्रत्यक् प्रवण-चारिणीः।
य इत्यरूपं अव्यक्तं सत्य-ज्ञानादि-लक्षणम्।

नोऽस्माकं बहुधाध्यस्तभेदेनानेक-देहिनाम्।
प्रचोदयात् प्रेरयितुः सत्य-ज्ञानादि-लक्षणम् ॥
प्रचोदयात् प्रेरयितुं प्रार्थनीयं विधीयते॥