गतसप्ताहे, मदागारपरिसरः उष्णासन्नः, यादृक् आक्षपटलिकैः न स्मर्यते। सामान्यसंवत्सरे ग्रीष्मर्तौ सप्ताहः यावत् उष्णतया पौराः उत्क्लिष्टाः, यस्मात् गृह-भोजनायलादिषु शीतकानि न स्युः। गतसप्ताहे परिसरवायुः स्थायी, सूर्यतापः अधिकः, वायुः आद्रीभूतः। अनेन सर्वेऽपि स्वेदक्लिन्नवस्त्राः, चलच्चित्रमन्दिरादि-शीतलस्थल-गताः, कारयानभ्रमकाः। परिवारविहीनाः सर्वे आदिनं कार्यालये मग्नाः। स्वदेहं न केवलं चिदग्निस्थम्, अपि तु तापजनकम्। यस्मात् अत्रत्य-मित्रमण्डलादिषु परस्परप्रेक्षणं सर्वैः निवारितम्। चलच्चित्र-मन्दिरम् अरिक्तासन्दम्। पुनः परेद्युः कोऽपि आदान-प्रदान-उत्सवः इव सर्वेऽपि शीतकस्थ-आपण-विपण्यादयः सम्मर्दग्रस्ताः -- केचन गृहभक्ष्यहस्ताः तत्र स्वैरं भक्षयन्ति अपि !

अहो बत ! मर्त्यनिर्बलता सम्यक् परीक्षिता। अन्यदा वयं घटकाराः इव भूतलराजानः इति भावनया विराज्यते। किन्तु वयं क्व, प्रकृतिः च क्व इति किञ्चिदेव तापाधिकतया बोधितम्। परीक्षा सामर्थ्यदर्शिनी।