ज्ञानवर्धनाय बहुविधग्रन्थान् पठितुं प्रयते सम। तदा तु बहूनि अपरिचितपदानि दृष्टिपथम् आयान्ति। तादृशं प्रतिपदं कोशे अन्वेष्टव्यम्। अर्थः कः, लिङ्गं किं, विग्रहवाक्यं किम् इति विज्ञेयम्। पठने पिपीलिकागतिः। कदाचित् पृष्टोऽहं मित्रेण -- किं भोः, एवमेव सर्वभाषाग्रन्थपठने चेष्टा -- इति। हुं, परिशील्यम् -- इति उत्तरितम्। अग्रे कदाचित् ग्रन्थशालां गतः। तत्र बालानां पठनाभ्यासाय स्तरयुक्ताः ग्रन्थाः राशीकृताः। यूनां निमित्तं द्वौ ग्रन्थौ अवलोकितौ। किं तत्र प्रतिपदं ज्ञायेत? नैव। बहुत्र भावार्थः ज्ञातश्चेदपि सूक्ष्मार्थः अज्ञातः स्यात्। किन्तु तत्र न पिपीलिकागतिः। न वा पठनार्हता नास्ति इति स्वप्नेऽपि कल्प्यते। तस्मिन् एव क्षणे संस्कृतक्षेतेऽपि "आत्मबलं धर" इति स्मृतिवचनं प्रबुद्धम्।