कथमपि संस्कृते काठिन्यबुद्धिः प्रसृता। सरलमुखे प्रदर्शिते सति, नैव इदं निजसंस्कृतं -- इति प्रतिवचनम्। नाम, संस्कृतस्य द्वैविध्यं (सरलमुखं प्रौढमुखं) अङ्गीक्रियते। तथापि सरलमुखं बालानाम् एव, न तु अस्काकम् इति भावना। एतैः महर्षिः वाल्मीकिः अपि बालेन गण्यते इव।

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥
कैकेय्यै चावसिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ १,१६ ॥

एतादृशं ऋषिप्रयुक्तं संस्कृतं पठितुं किं प्रयतामहे?