क्वचित् घटनाः लोकचैतन्ये रेखिताः भवन्ति। इदनीन्तनम् उदाहरणं किञ्चन ९/११ यथा। तथैव घटनान्तरं पुरा titanic-नैकायाः निमज्जनम्। किन्तु भाति यत् वास्तविकघटना न केनापि ज्ञायते इति। अद्य, नाविकस्य पौत्री अघोषयत् -- निमज्जनस्य कारणान्तरं वर्त्तते -- इति। यद्यपि एषा कथा सुप्रसिद्धा, बहुभिः विद्वद्भिः कारणान्वेषणे महान् प्रयासः कृतः, तथापि अंशोऽयम् अन्धतमसि स्थितः। उद्घुष्टं यत् तस्मिन् एव काले नूतनः केनिपातप्रयोगः आरब्धः। पूर्वतनप्रयोगस्य नूतनप्रयोगस्य च प्रतिकूलता। अतः, यद्यपि हिमपर्वतः नाविकस्य दृष्टिपथम् आगतः, यद्यपि मार्गपरिवर्तनं विहितं, तथापि नूतनप्रयोगस्य स्थाने पुरातप्रयोगः अभ्यस्तः केनचन। अतः अन्ततो गत्वा अपेक्षितमार्गपरिवर्तनं नैव जातम्।

किन्तु कथा इतोऽपि अनुवर्त्तते। दुर्घटनायां जातायां, नाविकः उपदिष्टः नौकास्वामिना -- अग्रेसर -- इति। यदि अग्रे सर्तुं प्रयासः अकृतः अभविष्यत्, तर्हि प्रायेण सर्वेऽपि यात्रिकाः रक्षिताः अभविष्यन् इत्यपि अद्य उद्घुष्टं तया एव। अहो दौर्भाग्यम् ! कथं वा इदं सर्वं जातं, गोपितं च इति आश्चर्यं जनयति।