वेदान्तदर्शनस्य मूलभूतग्रन्थाः उपनिषदः एव, यस्मात् सर्वेऽपि ताः पठितुकामाः। यतो हि बहुत्र आर्षप्रयोगाः विहिताः, भाष्यं लाभाय भवति। किन्तु भाष्ये पूर्वपक्षसिद्धन्तनिराकारः इत्यादयः अंशाः अपि अन्तर्हिताः भवन्ति। आदौ प्रथमावृत्तौ अनावश्यकम् इदं सर्वम्। अमरदासस्य मणिप्रभा व्याख्या वर्त्तते, यत्र मुख्यभूताः एव अंशाः प्रकाशिताः। कथमपि बहूनां संस्कृतज्ञानां ग्रन्थोऽयम् अपरिचितः।