अस्माकं देशः भारतदेशः। अस्य का व्युत्पत्तिः? भा दीप्तौ अर्थे वर्त्तते। अतः ज्ञानप्राप्तिः एव मुख्योद्देशः यत्र तत् भारतम् इत्युच्यते। कदाचित् श्लोकान्तरमपि श्रुतम् -- भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु। तारणं सर्वलोकेषु तेन भारतम् उच्यते॥ पौनःपुन्येन स्मारयन्ति ईदृशाः श्लोकाः -- परोपकारं पुण्याय पापाय परपीडनम् -- इति।