भाषाकौशल्यवर्धनाय सर्वप्रथमोपायः श्रवणम्। अतः ध्वनिमुद्रणश्रवणे मम प्रीतिः वर्त्तते। कदाचित् कस्यचन उपाध्यायस्य स्वानुभववर्णनकथनं शृणोमि स्म। एकदा संस्कृतविद्यालये मञ्चे संस्कृतभाषया एव भाषमाणः सः। पिपासिते जाते सः अपृच्छत् -- किञ्चित् जलम् आवश्यकम् -- इति। परन्तु, पृष्टः संस्कृतच्छात्रः प्रार्थनां नैव अवागच्छत्। वीक्षकेषु अन्यतमेन संस्कृतपण्डितेन प्रादेशिकभाषया सः एव छात्रः पुनः प्रार्थितः, तदा एव जलम् आनीतम्। सः अध्यापकः अनुधा भणति -- संस्कृतेन न दाहः शाम्यते -- इति।

द्वित्रेभ्यः दिनेभ्यः पूर्वम् उच्चन्यायालयघोषणा यत् संस्कृतभाषाव्यवहारः न्यायालये न्यायविरुद्धम् इति। न वा प्रार्थकः संस्कृभाषया प्रार्थनां कुर्यात्, न वा न्यायाधीशाः संस्कृतभाषया निर्णयं प्रकाशयेयुः। अत्र तु प्रार्थकः संस्कृतभाषामात्रम् उपयुज्य नैव प्रार्थयत, प्रत्युत हिन्दीभाषानुवादः अपि कृतः। तदपि अपर्याप्तम् आसीत्। अहो स्थितिः।