२००९-तमे वर्षे वितस्ता इति शिबिरम् आवासीयं प्रवर्तितं देशस्य अस्य उत्तरे भागे। यथा काश्मीरराज्ये विस्तता नदी प्रवहति, तथैव अत्रापि सा एव पावनी संस्कृतनदी प्रवहतु इति धिया। काश्मीरराज्येतिहासः नीलमतपुराणे किञ्चित् अङ्कितः वर्त्तते। तत्र एव च उच्यते -- वितस्तां ये गमिष्यन्ति ते यास्यन्त्यमरावतीम् -- इति। पुराणमिदम् अन्तर्जाले लभ्यते। तत्र १४३९-तमं श्लोकं भवन्तः पठितारः स्वयम् एव परिशीलयन्तु।