श्वः आरभ्य नारात्रपर्वकालः। तत्तद्देवताराधने दर्शकसमूहप्राप्त्यर्थं सर्वाभिः देवालयकार्यसमितिभिः पत्राणि विकीर्णानि। प्रायशः सर्वत्र नवरात्रिः इति अपशब्दः प्रयुक्तः। न्यूनातिन्यूनं यदा संकल्पः क्रियते, शब्दः सुप्रयुक्तो भवतु। नवानां रात्रीणां समाहारः नवरात्रम् इति शुद्धिकौमुदी।