To better understand the overall śiva pratiṣṭhā vidhi, I've listed the majority of the book's table of contents below. I've chosen to group the entries into logical sections.

  • mṛt sangrahanam
  • praveśa baliḥ
  • rakṣoghna havanam
  • vāstu śāntiḥ
  • viśeṣa sandhyā
  • aṅkurārpaṇam
  • pratisara bandhanam
  • sūrya pūjā

  • yāga śālā nirmāṇam
  • pūrva dvāra pūjā
  • dakṣīṇa dvāra pūjā
  • paścima dvāra pūjā
  • uttara dvāra pūjā

  • kara nyāsaḥ
  • bhūta śodhanam
  • sūkṣma deha śodhanam
  • sthūla deha śodhanam
  • aṅga nyāsaḥ
  • antar yāgaḥ

  • viśeṣārhgya karaṇam
  • pañcagavya sādanam

  • yāgeśārcanā
  • vedikārcanā

  • agnikāryam
  • sthālīpākaḥ

  • jalādhivāsanam
  • nayanonmīlanam
  • snapanam
  • pradakṣīṇam
  • śayanam
  • mantra nyāsaḥ

  • dvitīyāhnikavidhiḥ
  • ādhāra śilā sthāpanam
  • śiva liṅga sthāpanam
  • vyomavyāpi pada mantrāṇi
  • aṣṭa bandhanam
  • adhva ṣaṭka nyāsaḥ
  • prāyaścittāṅga śānti homaḥ
  • diśā homaḥ
  • saṁhitā homaḥ
  • mūrti homaḥ
  • snapanāṅga mūrti homaḥ

  • sāṅga ṣaḍadhva nyāsaḥ
  • antar mātṛkā nyāsaḥ
  • bahir mātṛkā nyāsaḥ
  • tantra nyāsaḥ
  • pañcākṣara nyāsaḥ
  • haṁsa nyāsaḥ
  • bhuvana nyāsaḥ
  • pañcāvaraṇa nyāsaḥ