Spiritual blog posts

View blog archives

Many posts in this blog were written by other authors on different forums, and were not contributed to this blog. I have collected a few that I found interesting, and they are linked back to the original source.

At present, most of these posts are taken from Narasimha Rao’s public posts on facebook and the vedic-wisdom yahoo group. The complete archives of the vedic-wisdom mailing list (in the unix mbox format) can be downloaded from here.

Mar 5, 2016 - प्रातः स्मरणम् (शिवस्य)

प्रातः स्मरामि भवभीतिहरं सुरेशम्
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशम्
संसाररोगहरमौषधमद्वितीयम् ॥१॥

continue reading ...

  प्रातः स्मरणम् स्तोत्रम्

Mar 4, 2016 - प्रातः स्मरणम् (देव्याः)

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभाम्
सद्रत्नवत् सकलकुण्डलहारशोभाम् ।
दिव्यायुधोर्जितसुनीलसहस्रहस्ताम्
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥

continue reading ...

  प्रातः स्मरणम् स्तोत्रम्

Mar 3, 2016 - विष्णोः षोडशनामस्तोत्रम्

This is a nice short स्तोत्र which takes 16 names of विष्णु and puts them into context. Though a few of the relationships are forced, most of them are natural.

औषधे चिंतयेद् विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥

continue reading ...

  स्तोत्रम्

Mar 3, 2016 - प्रातः स्मरणम् (गणेशस्य)

प्रातः स्मरामि गणनाथमनाथबन्धुम्
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डम्
अाखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥

continue reading ...

  प्रातः स्मरणम् स्तोत्रम्

Mar 2, 2016 - प्रातः स्मरणम् (सूर्यस्य)

Amongst the varied sets of slokas popularly recited each morning are the पञ्चायतन प्रातः स्मरण slokas. These are a set of 3 slokas for each of the पञ्चायतन देवताः – i.e. सूर्य, गणेश, शिव, देवी and विष्णु. They are short and simple, and yet varied and expressive. The first of these follows.

सूर्यस्य प्रातः स्मरणम्

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यम्
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणाः प्रभवादिहेतुम्
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

continue reading ...

  प्रातः स्मरणम् स्तोत्रम्

A few more recent posts

01 Mar 2016 mātr̥kā nyāsa   nyasa mātr̥kā
20 Feb 2016 Convert everything into sadhana  
06 Jan 2016 Homa to ancestors  
27 Dec 2015 Ayutha Chandi Homa  
20 Dec 2015 Karma and jnana  
20 Sep 2015 On ugra devatas  
20 Sep 2015 Out-sourcing Poojas vs Doing by Oneself  
26 Jul 2015 Kundalini  
25 Jul 2015 Dangers from homam  
23 Jul 2015 Ending worship  
21 Jul 2015 Long sadhana  
19 Jul 2015 Self-realization parable  
18 Jul 2015 Internal transformation  
19 May 2015 Hidden Meaning of Bhrigu's story  
18 Apr 2015 Magical mantras  
05 Apr 2015 Detachment vs aversion  
05 Apr 2015 Curses on powerful mantras  
05 Apr 2015 Realized Guru  
15 Mar 2015 Spirituality and sweetness  
04 Mar 2015 Holi  
View all spiritual blog posts