इत्यूचिषस्तस्य पदोपकण्ठम्
नीराजयन्तो मकुटप्रभाभिः ।
अवादिषुर्विक्रमदर्पितास्ते
कृताट्टहासध्वनिकम्पितासाः ॥३.१४॥

अन्वयः ॥ इति ऊचिषः तस्य पदोपकण्ठं मकुटप्रभाभिः नीराजयन्तः ते विक्रमदर्पिताः, (अत् एव) कृताट्टहासध्वनिकम्पिताशाः (सन्तः) अवादिषुः॥

विलासिनी ॥ इतीति॥ ते प्रलम्बप्रमुखाः इत्यूचिषः एवम् उक्तवतः तस्य कंसस्य पदोपकण्ठं चरणसमीपं मकुटानां किरीटानां प्रभाभिः नीराजयन्तः नीराजनविधिमिव कुर्वन्तः। पदान्तिके प्रणमतः इत्यर्थः। विक्रमेण स्वपराक्रमेण दर्पिताः सञ्जाताहङ्काराः अत एव कृतेन अट्टहासध्वनिना सिंहानादेन कम्पिताशाः चलितदिगन्ताः सन्तः अवादिषुः उक्तवन्तः॥

तिप्पणीः ॥ पदयोः उपकण्ठं (समीपं) पदोपकण्ठम्। कृतस्य अट्टहासस्य ध्वनिना कम्पिताः आशाः यैः ते कृताट्टहासध्वनिकम्पिताशाः।