सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥११-२३

सर्वस्वरूपा सर्वतः सर्वत्र पाणिपादम् अनन्तोऽवयवो यस्याः सा। यद्वा सर्वसु अरूपं यस्याः सा तथोक्ता। सर्वस्य स्वामिनी हे सर्वेशे ! सर्वशक्तिभिः समन्विता । हे देवि ! त्वं भयेभ्यः नः देवान् त्राहि त्रायस्व। देविदेवीति प्रसादने द्विरुक्तिः।